Declension table of ?pradiś

Deva

FeminineSingularDualPlural
Nominativepradik pradiśau pradiśaḥ
Vocativepradik pradiśau pradiśaḥ
Accusativepradiśam pradiśau pradiśaḥ
Instrumentalpradiśā pradigbhyām pradigbhiḥ
Dativepradiśe pradigbhyām pradigbhyaḥ
Ablativepradiśaḥ pradigbhyām pradigbhyaḥ
Genitivepradiśaḥ pradiśoḥ pradiśām
Locativepradiśi pradiśoḥ pradikṣu

Compound pradik -

Adverb -pradik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria