Declension table of ?pradīpya

Deva

NeuterSingularDualPlural
Nominativepradīpyam pradīpye pradīpyāni
Vocativepradīpya pradīpye pradīpyāni
Accusativepradīpyam pradīpye pradīpyāni
Instrumentalpradīpyena pradīpyābhyām pradīpyaiḥ
Dativepradīpyāya pradīpyābhyām pradīpyebhyaḥ
Ablativepradīpyāt pradīpyābhyām pradīpyebhyaḥ
Genitivepradīpyasya pradīpyayoḥ pradīpyānām
Locativepradīpye pradīpyayoḥ pradīpyeṣu

Compound pradīpya -

Adverb -pradīpyam -pradīpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria