Declension table of ?pradīptimatā

Deva

FeminineSingularDualPlural
Nominativepradīptimatā pradīptimate pradīptimatāḥ
Vocativepradīptimate pradīptimate pradīptimatāḥ
Accusativepradīptimatām pradīptimate pradīptimatāḥ
Instrumentalpradīptimatayā pradīptimatābhyām pradīptimatābhiḥ
Dativepradīptimatāyai pradīptimatābhyām pradīptimatābhyaḥ
Ablativepradīptimatāyāḥ pradīptimatābhyām pradīptimatābhyaḥ
Genitivepradīptimatāyāḥ pradīptimatayoḥ pradīptimatānām
Locativepradīptimatāyām pradīptimatayoḥ pradīptimatāsu

Adverb -pradīptimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria