Declension table of ?pradīpīya

Deva

NeuterSingularDualPlural
Nominativepradīpīyam pradīpīye pradīpīyāni
Vocativepradīpīya pradīpīye pradīpīyāni
Accusativepradīpīyam pradīpīye pradīpīyāni
Instrumentalpradīpīyena pradīpīyābhyām pradīpīyaiḥ
Dativepradīpīyāya pradīpīyābhyām pradīpīyebhyaḥ
Ablativepradīpīyāt pradīpīyābhyām pradīpīyebhyaḥ
Genitivepradīpīyasya pradīpīyayoḥ pradīpīyānām
Locativepradīpīye pradīpīyayoḥ pradīpīyeṣu

Compound pradīpīya -

Adverb -pradīpīyam -pradīpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria