Declension table of ?pradīpaśaraṇadhvaja

Deva

MasculineSingularDualPlural
Nominativepradīpaśaraṇadhvajaḥ pradīpaśaraṇadhvajau pradīpaśaraṇadhvajāḥ
Vocativepradīpaśaraṇadhvaja pradīpaśaraṇadhvajau pradīpaśaraṇadhvajāḥ
Accusativepradīpaśaraṇadhvajam pradīpaśaraṇadhvajau pradīpaśaraṇadhvajān
Instrumentalpradīpaśaraṇadhvajena pradīpaśaraṇadhvajābhyām pradīpaśaraṇadhvajaiḥ pradīpaśaraṇadhvajebhiḥ
Dativepradīpaśaraṇadhvajāya pradīpaśaraṇadhvajābhyām pradīpaśaraṇadhvajebhyaḥ
Ablativepradīpaśaraṇadhvajāt pradīpaśaraṇadhvajābhyām pradīpaśaraṇadhvajebhyaḥ
Genitivepradīpaśaraṇadhvajasya pradīpaśaraṇadhvajayoḥ pradīpaśaraṇadhvajānām
Locativepradīpaśaraṇadhvaje pradīpaśaraṇadhvajayoḥ pradīpaśaraṇadhvajeṣu

Compound pradīpaśaraṇadhvaja -

Adverb -pradīpaśaraṇadhvajam -pradīpaśaraṇadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria