Declension table of ?pradīpana

Deva

NeuterSingularDualPlural
Nominativepradīpanam pradīpane pradīpanāni
Vocativepradīpana pradīpane pradīpanāni
Accusativepradīpanam pradīpane pradīpanāni
Instrumentalpradīpanena pradīpanābhyām pradīpanaiḥ
Dativepradīpanāya pradīpanābhyām pradīpanebhyaḥ
Ablativepradīpanāt pradīpanābhyām pradīpanebhyaḥ
Genitivepradīpanasya pradīpanayoḥ pradīpanānām
Locativepradīpane pradīpanayoḥ pradīpaneṣu

Compound pradīpana -

Adverb -pradīpanam -pradīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria