Declension table of ?pradhūpita

Deva

NeuterSingularDualPlural
Nominativepradhūpitam pradhūpite pradhūpitāni
Vocativepradhūpita pradhūpite pradhūpitāni
Accusativepradhūpitam pradhūpite pradhūpitāni
Instrumentalpradhūpitena pradhūpitābhyām pradhūpitaiḥ
Dativepradhūpitāya pradhūpitābhyām pradhūpitebhyaḥ
Ablativepradhūpitāt pradhūpitābhyām pradhūpitebhyaḥ
Genitivepradhūpitasya pradhūpitayoḥ pradhūpitānām
Locativepradhūpite pradhūpitayoḥ pradhūpiteṣu

Compound pradhūpita -

Adverb -pradhūpitam -pradhūpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria