Declension table of ?pradhūmitā

Deva

FeminineSingularDualPlural
Nominativepradhūmitā pradhūmite pradhūmitāḥ
Vocativepradhūmite pradhūmite pradhūmitāḥ
Accusativepradhūmitām pradhūmite pradhūmitāḥ
Instrumentalpradhūmitayā pradhūmitābhyām pradhūmitābhiḥ
Dativepradhūmitāyai pradhūmitābhyām pradhūmitābhyaḥ
Ablativepradhūmitāyāḥ pradhūmitābhyām pradhūmitābhyaḥ
Genitivepradhūmitāyāḥ pradhūmitayoḥ pradhūmitānām
Locativepradhūmitāyām pradhūmitayoḥ pradhūmitāsu

Adverb -pradhūmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria