Declension table of ?pradharṣaṇa

Deva

MasculineSingularDualPlural
Nominativepradharṣaṇaḥ pradharṣaṇau pradharṣaṇāḥ
Vocativepradharṣaṇa pradharṣaṇau pradharṣaṇāḥ
Accusativepradharṣaṇam pradharṣaṇau pradharṣaṇān
Instrumentalpradharṣaṇena pradharṣaṇābhyām pradharṣaṇaiḥ pradharṣaṇebhiḥ
Dativepradharṣaṇāya pradharṣaṇābhyām pradharṣaṇebhyaḥ
Ablativepradharṣaṇāt pradharṣaṇābhyām pradharṣaṇebhyaḥ
Genitivepradharṣaṇasya pradharṣaṇayoḥ pradharṣaṇānām
Locativepradharṣaṇe pradharṣaṇayoḥ pradharṣaṇeṣu

Compound pradharṣaṇa -

Adverb -pradharṣaṇam -pradharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria