Declension table of ?pradhanāghātakā

Deva

FeminineSingularDualPlural
Nominativepradhanāghātakā pradhanāghātake pradhanāghātakāḥ
Vocativepradhanāghātake pradhanāghātake pradhanāghātakāḥ
Accusativepradhanāghātakām pradhanāghātake pradhanāghātakāḥ
Instrumentalpradhanāghātakayā pradhanāghātakābhyām pradhanāghātakābhiḥ
Dativepradhanāghātakāyai pradhanāghātakābhyām pradhanāghātakābhyaḥ
Ablativepradhanāghātakāyāḥ pradhanāghātakābhyām pradhanāghātakābhyaḥ
Genitivepradhanāghātakāyāḥ pradhanāghātakayoḥ pradhanāghātakānām
Locativepradhanāghātakāyām pradhanāghātakayoḥ pradhanāghātakāsu

Adverb -pradhanāghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria