Declension table of ?pradhāvana

Deva

MasculineSingularDualPlural
Nominativepradhāvanaḥ pradhāvanau pradhāvanāḥ
Vocativepradhāvana pradhāvanau pradhāvanāḥ
Accusativepradhāvanam pradhāvanau pradhāvanān
Instrumentalpradhāvanena pradhāvanābhyām pradhāvanaiḥ pradhāvanebhiḥ
Dativepradhāvanāya pradhāvanābhyām pradhāvanebhyaḥ
Ablativepradhāvanāt pradhāvanābhyām pradhāvanebhyaḥ
Genitivepradhāvanasya pradhāvanayoḥ pradhāvanānām
Locativepradhāvane pradhāvanayoḥ pradhāvaneṣu

Compound pradhāvana -

Adverb -pradhāvanam -pradhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria