Declension table of ?pradhānapuruṣa

Deva

MasculineSingularDualPlural
Nominativepradhānapuruṣaḥ pradhānapuruṣau pradhānapuruṣāḥ
Vocativepradhānapuruṣa pradhānapuruṣau pradhānapuruṣāḥ
Accusativepradhānapuruṣam pradhānapuruṣau pradhānapuruṣān
Instrumentalpradhānapuruṣeṇa pradhānapuruṣābhyām pradhānapuruṣaiḥ pradhānapuruṣebhiḥ
Dativepradhānapuruṣāya pradhānapuruṣābhyām pradhānapuruṣebhyaḥ
Ablativepradhānapuruṣāt pradhānapuruṣābhyām pradhānapuruṣebhyaḥ
Genitivepradhānapuruṣasya pradhānapuruṣayoḥ pradhānapuruṣāṇām
Locativepradhānapuruṣe pradhānapuruṣayoḥ pradhānapuruṣeṣu

Compound pradhānapuruṣa -

Adverb -pradhānapuruṣam -pradhānapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria