Declension table of ?pradhānakarman

Deva

NeuterSingularDualPlural
Nominativepradhānakarma pradhānakarmaṇī pradhānakarmāṇi
Vocativepradhānakarman pradhānakarma pradhānakarmaṇī pradhānakarmāṇi
Accusativepradhānakarma pradhānakarmaṇī pradhānakarmāṇi
Instrumentalpradhānakarmaṇā pradhānakarmabhyām pradhānakarmabhiḥ
Dativepradhānakarmaṇe pradhānakarmabhyām pradhānakarmabhyaḥ
Ablativepradhānakarmaṇaḥ pradhānakarmabhyām pradhānakarmabhyaḥ
Genitivepradhānakarmaṇaḥ pradhānakarmaṇoḥ pradhānakarmaṇām
Locativepradhānakarmaṇi pradhānakarmaṇoḥ pradhānakarmasu

Compound pradhānakarma -

Adverb -pradhānakarma -pradhānakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria