Declension table of pradhānabhūta

Deva

NeuterSingularDualPlural
Nominativepradhānabhūtam pradhānabhūte pradhānabhūtāni
Vocativepradhānabhūta pradhānabhūte pradhānabhūtāni
Accusativepradhānabhūtam pradhānabhūte pradhānabhūtāni
Instrumentalpradhānabhūtena pradhānabhūtābhyām pradhānabhūtaiḥ
Dativepradhānabhūtāya pradhānabhūtābhyām pradhānabhūtebhyaḥ
Ablativepradhānabhūtāt pradhānabhūtābhyām pradhānabhūtebhyaḥ
Genitivepradhānabhūtasya pradhānabhūtayoḥ pradhānabhūtānām
Locativepradhānabhūte pradhānabhūtayoḥ pradhānabhūteṣu

Compound pradhānabhūta -

Adverb -pradhānabhūtam -pradhānabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria