Declension table of ?pradhṛṣya

Deva

MasculineSingularDualPlural
Nominativepradhṛṣyaḥ pradhṛṣyau pradhṛṣyāḥ
Vocativepradhṛṣya pradhṛṣyau pradhṛṣyāḥ
Accusativepradhṛṣyam pradhṛṣyau pradhṛṣyān
Instrumentalpradhṛṣyeṇa pradhṛṣyābhyām pradhṛṣyaiḥ pradhṛṣyebhiḥ
Dativepradhṛṣyāya pradhṛṣyābhyām pradhṛṣyebhyaḥ
Ablativepradhṛṣyāt pradhṛṣyābhyām pradhṛṣyebhyaḥ
Genitivepradhṛṣyasya pradhṛṣyayoḥ pradhṛṣyāṇām
Locativepradhṛṣye pradhṛṣyayoḥ pradhṛṣyeṣu

Compound pradhṛṣya -

Adverb -pradhṛṣyam -pradhṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria