Declension table of ?pradeśavat

Deva

NeuterSingularDualPlural
Nominativepradeśavat pradeśavantī pradeśavatī pradeśavanti
Vocativepradeśavat pradeśavantī pradeśavatī pradeśavanti
Accusativepradeśavat pradeśavantī pradeśavatī pradeśavanti
Instrumentalpradeśavatā pradeśavadbhyām pradeśavadbhiḥ
Dativepradeśavate pradeśavadbhyām pradeśavadbhyaḥ
Ablativepradeśavataḥ pradeśavadbhyām pradeśavadbhyaḥ
Genitivepradeśavataḥ pradeśavatoḥ pradeśavatām
Locativepradeśavati pradeśavatoḥ pradeśavatsu

Adverb -pradeśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria