Declension table of ?pradeśabhājā

Deva

FeminineSingularDualPlural
Nominativepradeśabhājā pradeśabhāje pradeśabhājāḥ
Vocativepradeśabhāje pradeśabhāje pradeśabhājāḥ
Accusativepradeśabhājām pradeśabhāje pradeśabhājāḥ
Instrumentalpradeśabhājayā pradeśabhājābhyām pradeśabhājābhiḥ
Dativepradeśabhājāyai pradeśabhājābhyām pradeśabhājābhyaḥ
Ablativepradeśabhājāyāḥ pradeśabhājābhyām pradeśabhājābhyaḥ
Genitivepradeśabhājāyāḥ pradeśabhājayoḥ pradeśabhājānām
Locativepradeśabhājāyām pradeśabhājayoḥ pradeśabhājāsu

Adverb -pradeśabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria