Declension table of pradeśa

Deva

MasculineSingularDualPlural
Nominativepradeśaḥ pradeśau pradeśāḥ
Vocativepradeśa pradeśau pradeśāḥ
Accusativepradeśam pradeśau pradeśān
Instrumentalpradeśena pradeśābhyām pradeśaiḥ pradeśebhiḥ
Dativepradeśāya pradeśābhyām pradeśebhyaḥ
Ablativepradeśāt pradeśābhyām pradeśebhyaḥ
Genitivepradeśasya pradeśayoḥ pradeśānām
Locativepradeśe pradeśayoḥ pradeśeṣu

Compound pradeśa -

Adverb -pradeśam -pradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria