Declension table of ?pradeya

Deva

NeuterSingularDualPlural
Nominativepradeyam pradeye pradeyāni
Vocativepradeya pradeye pradeyāni
Accusativepradeyam pradeye pradeyāni
Instrumentalpradeyena pradeyābhyām pradeyaiḥ
Dativepradeyāya pradeyābhyām pradeyebhyaḥ
Ablativepradeyāt pradeyābhyām pradeyebhyaḥ
Genitivepradeyasya pradeyayoḥ pradeyānām
Locativepradeye pradeyayoḥ pradeyeṣu

Compound pradeya -

Adverb -pradeyam -pradeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria