Declension table of pradava

Deva

MasculineSingularDualPlural
Nominativepradavaḥ pradavau pradavāḥ
Vocativepradava pradavau pradavāḥ
Accusativepradavam pradavau pradavān
Instrumentalpradavena pradavābhyām pradavaiḥ pradavebhiḥ
Dativepradavāya pradavābhyām pradavebhyaḥ
Ablativepradavāt pradavābhyām pradavebhyaḥ
Genitivepradavasya pradavayoḥ pradavānām
Locativepradave pradavayoḥ pradaveṣu

Compound pradava -

Adverb -pradavam -pradavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria