Declension table of ?pradarśita

Deva

NeuterSingularDualPlural
Nominativepradarśitam pradarśite pradarśitāni
Vocativepradarśita pradarśite pradarśitāni
Accusativepradarśitam pradarśite pradarśitāni
Instrumentalpradarśitena pradarśitābhyām pradarśitaiḥ
Dativepradarśitāya pradarśitābhyām pradarśitebhyaḥ
Ablativepradarśitāt pradarśitābhyām pradarśitebhyaḥ
Genitivepradarśitasya pradarśitayoḥ pradarśitānām
Locativepradarśite pradarśitayoḥ pradarśiteṣu

Compound pradarśita -

Adverb -pradarśitam -pradarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria