Declension table of pradarśana

Deva

MasculineSingularDualPlural
Nominativepradarśanaḥ pradarśanau pradarśanāḥ
Vocativepradarśana pradarśanau pradarśanāḥ
Accusativepradarśanam pradarśanau pradarśanān
Instrumentalpradarśanena pradarśanābhyām pradarśanaiḥ pradarśanebhiḥ
Dativepradarśanāya pradarśanābhyām pradarśanebhyaḥ
Ablativepradarśanāt pradarśanābhyām pradarśanebhyaḥ
Genitivepradarśanasya pradarśanayoḥ pradarśanānām
Locativepradarśane pradarśanayoḥ pradarśaneṣu

Compound pradarśana -

Adverb -pradarśanam -pradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria