Declension table of ?pradarśakā

Deva

FeminineSingularDualPlural
Nominativepradarśakā pradarśake pradarśakāḥ
Vocativepradarśake pradarśake pradarśakāḥ
Accusativepradarśakām pradarśake pradarśakāḥ
Instrumentalpradarśakayā pradarśakābhyām pradarśakābhiḥ
Dativepradarśakāyai pradarśakābhyām pradarśakābhyaḥ
Ablativepradarśakāyāḥ pradarśakābhyām pradarśakābhyaḥ
Genitivepradarśakāyāḥ pradarśakayoḥ pradarśakānām
Locativepradarśakāyām pradarśakayoḥ pradarśakāsu

Adverb -pradarśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria