Declension table of ?pradakṣiṇāvartaśikhā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇāvartaśikhā pradakṣiṇāvartaśikhe pradakṣiṇāvartaśikhāḥ
Vocativepradakṣiṇāvartaśikhe pradakṣiṇāvartaśikhe pradakṣiṇāvartaśikhāḥ
Accusativepradakṣiṇāvartaśikhām pradakṣiṇāvartaśikhe pradakṣiṇāvartaśikhāḥ
Instrumentalpradakṣiṇāvartaśikhayā pradakṣiṇāvartaśikhābhyām pradakṣiṇāvartaśikhābhiḥ
Dativepradakṣiṇāvartaśikhāyai pradakṣiṇāvartaśikhābhyām pradakṣiṇāvartaśikhābhyaḥ
Ablativepradakṣiṇāvartaśikhāyāḥ pradakṣiṇāvartaśikhābhyām pradakṣiṇāvartaśikhābhyaḥ
Genitivepradakṣiṇāvartaśikhāyāḥ pradakṣiṇāvartaśikhayoḥ pradakṣiṇāvartaśikhānām
Locativepradakṣiṇāvartaśikhāyām pradakṣiṇāvartaśikhayoḥ pradakṣiṇāvartaśikhāsu

Adverb -pradakṣiṇāvartaśikham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria