Declension table of ?pradakṣiṇāvartaśikha

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇāvartaśikhaḥ pradakṣiṇāvartaśikhau pradakṣiṇāvartaśikhāḥ
Vocativepradakṣiṇāvartaśikha pradakṣiṇāvartaśikhau pradakṣiṇāvartaśikhāḥ
Accusativepradakṣiṇāvartaśikham pradakṣiṇāvartaśikhau pradakṣiṇāvartaśikhān
Instrumentalpradakṣiṇāvartaśikhena pradakṣiṇāvartaśikhābhyām pradakṣiṇāvartaśikhaiḥ pradakṣiṇāvartaśikhebhiḥ
Dativepradakṣiṇāvartaśikhāya pradakṣiṇāvartaśikhābhyām pradakṣiṇāvartaśikhebhyaḥ
Ablativepradakṣiṇāvartaśikhāt pradakṣiṇāvartaśikhābhyām pradakṣiṇāvartaśikhebhyaḥ
Genitivepradakṣiṇāvartaśikhasya pradakṣiṇāvartaśikhayoḥ pradakṣiṇāvartaśikhānām
Locativepradakṣiṇāvartaśikhe pradakṣiṇāvartaśikhayoḥ pradakṣiṇāvartaśikheṣu

Compound pradakṣiṇāvartaśikha -

Adverb -pradakṣiṇāvartaśikham -pradakṣiṇāvartaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria