Declension table of ?pradakṣiṇāvṛtkā

Deva

FeminineSingularDualPlural
Nominativepradakṣiṇāvṛtkā pradakṣiṇāvṛtke pradakṣiṇāvṛtkāḥ
Vocativepradakṣiṇāvṛtke pradakṣiṇāvṛtke pradakṣiṇāvṛtkāḥ
Accusativepradakṣiṇāvṛtkām pradakṣiṇāvṛtke pradakṣiṇāvṛtkāḥ
Instrumentalpradakṣiṇāvṛtkayā pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkābhiḥ
Dativepradakṣiṇāvṛtkāyai pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkābhyaḥ
Ablativepradakṣiṇāvṛtkāyāḥ pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkābhyaḥ
Genitivepradakṣiṇāvṛtkāyāḥ pradakṣiṇāvṛtkayoḥ pradakṣiṇāvṛtkānām
Locativepradakṣiṇāvṛtkāyām pradakṣiṇāvṛtkayoḥ pradakṣiṇāvṛtkāsu

Adverb -pradakṣiṇāvṛtkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria