Declension table of ?pradakṣiṇāvṛtka

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇāvṛtkaḥ pradakṣiṇāvṛtkau pradakṣiṇāvṛtkāḥ
Vocativepradakṣiṇāvṛtka pradakṣiṇāvṛtkau pradakṣiṇāvṛtkāḥ
Accusativepradakṣiṇāvṛtkam pradakṣiṇāvṛtkau pradakṣiṇāvṛtkān
Instrumentalpradakṣiṇāvṛtkena pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkaiḥ pradakṣiṇāvṛtkebhiḥ
Dativepradakṣiṇāvṛtkāya pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkebhyaḥ
Ablativepradakṣiṇāvṛtkāt pradakṣiṇāvṛtkābhyām pradakṣiṇāvṛtkebhyaḥ
Genitivepradakṣiṇāvṛtkasya pradakṣiṇāvṛtkayoḥ pradakṣiṇāvṛtkānām
Locativepradakṣiṇāvṛtke pradakṣiṇāvṛtkayoḥ pradakṣiṇāvṛtkeṣu

Compound pradakṣiṇāvṛtka -

Adverb -pradakṣiṇāvṛtkam -pradakṣiṇāvṛtkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria