Declension table of ?pradakṣiṇānuloma

Deva

NeuterSingularDualPlural
Nominativepradakṣiṇānulomam pradakṣiṇānulome pradakṣiṇānulomāni
Vocativepradakṣiṇānuloma pradakṣiṇānulome pradakṣiṇānulomāni
Accusativepradakṣiṇānulomam pradakṣiṇānulome pradakṣiṇānulomāni
Instrumentalpradakṣiṇānulomena pradakṣiṇānulomābhyām pradakṣiṇānulomaiḥ
Dativepradakṣiṇānulomāya pradakṣiṇānulomābhyām pradakṣiṇānulomebhyaḥ
Ablativepradakṣiṇānulomāt pradakṣiṇānulomābhyām pradakṣiṇānulomebhyaḥ
Genitivepradakṣiṇānulomasya pradakṣiṇānulomayoḥ pradakṣiṇānulomānām
Locativepradakṣiṇānulome pradakṣiṇānulomayoḥ pradakṣiṇānulomeṣu

Compound pradakṣiṇānuloma -

Adverb -pradakṣiṇānulomam -pradakṣiṇānulomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria