Declension table of ?pradakṣiṇānuloma

Deva

MasculineSingularDualPlural
Nominativepradakṣiṇānulomaḥ pradakṣiṇānulomau pradakṣiṇānulomāḥ
Vocativepradakṣiṇānuloma pradakṣiṇānulomau pradakṣiṇānulomāḥ
Accusativepradakṣiṇānulomam pradakṣiṇānulomau pradakṣiṇānulomān
Instrumentalpradakṣiṇānulomena pradakṣiṇānulomābhyām pradakṣiṇānulomaiḥ pradakṣiṇānulomebhiḥ
Dativepradakṣiṇānulomāya pradakṣiṇānulomābhyām pradakṣiṇānulomebhyaḥ
Ablativepradakṣiṇānulomāt pradakṣiṇānulomābhyām pradakṣiṇānulomebhyaḥ
Genitivepradakṣiṇānulomasya pradakṣiṇānulomayoḥ pradakṣiṇānulomānām
Locativepradakṣiṇānulome pradakṣiṇānulomayoḥ pradakṣiṇānulomeṣu

Compound pradakṣiṇānuloma -

Adverb -pradakṣiṇānulomam -pradakṣiṇānulomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria