Declension table of ?pradagdhavyā

Deva

FeminineSingularDualPlural
Nominativepradagdhavyā pradagdhavye pradagdhavyāḥ
Vocativepradagdhavye pradagdhavye pradagdhavyāḥ
Accusativepradagdhavyām pradagdhavye pradagdhavyāḥ
Instrumentalpradagdhavyayā pradagdhavyābhyām pradagdhavyābhiḥ
Dativepradagdhavyāyai pradagdhavyābhyām pradagdhavyābhyaḥ
Ablativepradagdhavyāyāḥ pradagdhavyābhyām pradagdhavyābhyaḥ
Genitivepradagdhavyāyāḥ pradagdhavyayoḥ pradagdhavyānām
Locativepradagdhavyāyām pradagdhavyayoḥ pradagdhavyāsu

Adverb -pradagdhavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria