Declension table of ?pradātavyā

Deva

FeminineSingularDualPlural
Nominativepradātavyā pradātavye pradātavyāḥ
Vocativepradātavye pradātavye pradātavyāḥ
Accusativepradātavyām pradātavye pradātavyāḥ
Instrumentalpradātavyayā pradātavyābhyām pradātavyābhiḥ
Dativepradātavyāyai pradātavyābhyām pradātavyābhyaḥ
Ablativepradātavyāyāḥ pradātavyābhyām pradātavyābhyaḥ
Genitivepradātavyāyāḥ pradātavyayoḥ pradātavyānām
Locativepradātavyāyām pradātavyayoḥ pradātavyāsu

Adverb -pradātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria