Declension table of ?pradātavya

Deva

MasculineSingularDualPlural
Nominativepradātavyaḥ pradātavyau pradātavyāḥ
Vocativepradātavya pradātavyau pradātavyāḥ
Accusativepradātavyam pradātavyau pradātavyān
Instrumentalpradātavyena pradātavyābhyām pradātavyaiḥ pradātavyebhiḥ
Dativepradātavyāya pradātavyābhyām pradātavyebhyaḥ
Ablativepradātavyāt pradātavyābhyām pradātavyebhyaḥ
Genitivepradātavyasya pradātavyayoḥ pradātavyānām
Locativepradātavye pradātavyayoḥ pradātavyeṣu

Compound pradātavya -

Adverb -pradātavyam -pradātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria