Declension table of ?pradānaśūra

Deva

MasculineSingularDualPlural
Nominativepradānaśūraḥ pradānaśūrau pradānaśūrāḥ
Vocativepradānaśūra pradānaśūrau pradānaśūrāḥ
Accusativepradānaśūram pradānaśūrau pradānaśūrān
Instrumentalpradānaśūreṇa pradānaśūrābhyām pradānaśūraiḥ pradānaśūrebhiḥ
Dativepradānaśūrāya pradānaśūrābhyām pradānaśūrebhyaḥ
Ablativepradānaśūrāt pradānaśūrābhyām pradānaśūrebhyaḥ
Genitivepradānaśūrasya pradānaśūrayoḥ pradānaśūrāṇām
Locativepradānaśūre pradānaśūrayoḥ pradānaśūreṣu

Compound pradānaśūra -

Adverb -pradānaśūram -pradānaśūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria