Declension table of ?pradānavat

Deva

NeuterSingularDualPlural
Nominativepradānavat pradānavantī pradānavatī pradānavanti
Vocativepradānavat pradānavantī pradānavatī pradānavanti
Accusativepradānavat pradānavantī pradānavatī pradānavanti
Instrumentalpradānavatā pradānavadbhyām pradānavadbhiḥ
Dativepradānavate pradānavadbhyām pradānavadbhyaḥ
Ablativepradānavataḥ pradānavadbhyām pradānavadbhyaḥ
Genitivepradānavataḥ pradānavatoḥ pradānavatām
Locativepradānavati pradānavatoḥ pradānavatsu

Adverb -pradānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria