Declension table of ?pradānaruci

Deva

MasculineSingularDualPlural
Nominativepradānaruciḥ pradānarucī pradānarucayaḥ
Vocativepradānaruce pradānarucī pradānarucayaḥ
Accusativepradānarucim pradānarucī pradānarucīn
Instrumentalpradānarucinā pradānarucibhyām pradānarucibhiḥ
Dativepradānarucaye pradānarucibhyām pradānarucibhyaḥ
Ablativepradānaruceḥ pradānarucibhyām pradānarucibhyaḥ
Genitivepradānaruceḥ pradānarucyoḥ pradānarucīnām
Locativepradānarucau pradānarucyoḥ pradānaruciṣu

Compound pradānaruci -

Adverb -pradānaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria