Declension table of ?pradānaka

Deva

NeuterSingularDualPlural
Nominativepradānakam pradānake pradānakāni
Vocativepradānaka pradānake pradānakāni
Accusativepradānakam pradānake pradānakāni
Instrumentalpradānakena pradānakābhyām pradānakaiḥ
Dativepradānakāya pradānakābhyām pradānakebhyaḥ
Ablativepradānakāt pradānakābhyām pradānakebhyaḥ
Genitivepradānakasya pradānakayoḥ pradānakānām
Locativepradānake pradānakayoḥ pradānakeṣu

Compound pradānaka -

Adverb -pradānakam -pradānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria