Declension table of ?pradaṇḍavat

Deva

MasculineSingularDualPlural
Nominativepradaṇḍavān pradaṇḍavantau pradaṇḍavantaḥ
Vocativepradaṇḍavan pradaṇḍavantau pradaṇḍavantaḥ
Accusativepradaṇḍavantam pradaṇḍavantau pradaṇḍavataḥ
Instrumentalpradaṇḍavatā pradaṇḍavadbhyām pradaṇḍavadbhiḥ
Dativepradaṇḍavate pradaṇḍavadbhyām pradaṇḍavadbhyaḥ
Ablativepradaṇḍavataḥ pradaṇḍavadbhyām pradaṇḍavadbhyaḥ
Genitivepradaṇḍavataḥ pradaṇḍavatoḥ pradaṇḍavatām
Locativepradaṇḍavati pradaṇḍavatoḥ pradaṇḍavatsu

Compound pradaṇḍavat -

Adverb -pradaṇḍavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria