Declension table of ?pracyuta

Deva

NeuterSingularDualPlural
Nominativepracyutam pracyute pracyutāni
Vocativepracyuta pracyute pracyutāni
Accusativepracyutam pracyute pracyutāni
Instrumentalpracyutena pracyutābhyām pracyutaiḥ
Dativepracyutāya pracyutābhyām pracyutebhyaḥ
Ablativepracyutāt pracyutābhyām pracyutebhyaḥ
Genitivepracyutasya pracyutayoḥ pracyutānām
Locativepracyute pracyutayoḥ pracyuteṣu

Compound pracyuta -

Adverb -pracyutam -pracyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria