Declension table of ?pracyuta

Deva

MasculineSingularDualPlural
Nominativepracyutaḥ pracyutau pracyutāḥ
Vocativepracyuta pracyutau pracyutāḥ
Accusativepracyutam pracyutau pracyutān
Instrumentalpracyutena pracyutābhyām pracyutaiḥ pracyutebhiḥ
Dativepracyutāya pracyutābhyām pracyutebhyaḥ
Ablativepracyutāt pracyutābhyām pracyutebhyaḥ
Genitivepracyutasya pracyutayoḥ pracyutānām
Locativepracyute pracyutayoḥ pracyuteṣu

Compound pracyuta -

Adverb -pracyutam -pracyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria