Declension table of ?pracetassmṛti

Deva

FeminineSingularDualPlural
Nominativepracetassmṛtiḥ pracetassmṛtī pracetassmṛtayaḥ
Vocativepracetassmṛte pracetassmṛtī pracetassmṛtayaḥ
Accusativepracetassmṛtim pracetassmṛtī pracetassmṛtīḥ
Instrumentalpracetassmṛtyā pracetassmṛtibhyām pracetassmṛtibhiḥ
Dativepracetassmṛtyai pracetassmṛtaye pracetassmṛtibhyām pracetassmṛtibhyaḥ
Ablativepracetassmṛtyāḥ pracetassmṛteḥ pracetassmṛtibhyām pracetassmṛtibhyaḥ
Genitivepracetassmṛtyāḥ pracetassmṛteḥ pracetassmṛtyoḥ pracetassmṛtīnām
Locativepracetassmṛtyām pracetassmṛtau pracetassmṛtyoḥ pracetassmṛtiṣu

Compound pracetassmṛti -

Adverb -pracetassmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria