Declension table of ?pracetana

Deva

NeuterSingularDualPlural
Nominativepracetanam pracetane pracetanāni
Vocativepracetana pracetane pracetanāni
Accusativepracetanam pracetane pracetanāni
Instrumentalpracetanena pracetanābhyām pracetanaiḥ
Dativepracetanāya pracetanābhyām pracetanebhyaḥ
Ablativepracetanāt pracetanābhyām pracetanebhyaḥ
Genitivepracetanasya pracetanayoḥ pracetanānām
Locativepracetane pracetanayoḥ pracetaneṣu

Compound pracetana -

Adverb -pracetanam -pracetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria