Declension table of ?pracchindyākarṇa

Deva

MasculineSingularDualPlural
Nominativepracchindyākarṇaḥ pracchindyākarṇau pracchindyākarṇāḥ
Vocativepracchindyākarṇa pracchindyākarṇau pracchindyākarṇāḥ
Accusativepracchindyākarṇam pracchindyākarṇau pracchindyākarṇān
Instrumentalpracchindyākarṇena pracchindyākarṇābhyām pracchindyākarṇaiḥ pracchindyākarṇebhiḥ
Dativepracchindyākarṇāya pracchindyākarṇābhyām pracchindyākarṇebhyaḥ
Ablativepracchindyākarṇāt pracchindyākarṇābhyām pracchindyākarṇebhyaḥ
Genitivepracchindyākarṇasya pracchindyākarṇayoḥ pracchindyākarṇānām
Locativepracchindyākarṇe pracchindyākarṇayoḥ pracchindyākarṇeṣu

Compound pracchindyākarṇa -

Adverb -pracchindyākarṇam -pracchindyākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria