Declension table of ?pracchannacāriṇī

Deva

FeminineSingularDualPlural
Nominativepracchannacāriṇī pracchannacāriṇyau pracchannacāriṇyaḥ
Vocativepracchannacāriṇi pracchannacāriṇyau pracchannacāriṇyaḥ
Accusativepracchannacāriṇīm pracchannacāriṇyau pracchannacāriṇīḥ
Instrumentalpracchannacāriṇyā pracchannacāriṇībhyām pracchannacāriṇībhiḥ
Dativepracchannacāriṇyai pracchannacāriṇībhyām pracchannacāriṇībhyaḥ
Ablativepracchannacāriṇyāḥ pracchannacāriṇībhyām pracchannacāriṇībhyaḥ
Genitivepracchannacāriṇyāḥ pracchannacāriṇyoḥ pracchannacāriṇīnām
Locativepracchannacāriṇyām pracchannacāriṇyoḥ pracchannacāriṇīṣu

Compound pracchannacāriṇi - pracchannacāriṇī -

Adverb -pracchannacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria