Declension table of ?pracchannacāraka

Deva

NeuterSingularDualPlural
Nominativepracchannacārakam pracchannacārake pracchannacārakāṇi
Vocativepracchannacāraka pracchannacārake pracchannacārakāṇi
Accusativepracchannacārakam pracchannacārake pracchannacārakāṇi
Instrumentalpracchannacārakeṇa pracchannacārakābhyām pracchannacārakaiḥ
Dativepracchannacārakāya pracchannacārakābhyām pracchannacārakebhyaḥ
Ablativepracchannacārakāt pracchannacārakābhyām pracchannacārakebhyaḥ
Genitivepracchannacārakasya pracchannacārakayoḥ pracchannacārakāṇām
Locativepracchannacārake pracchannacārakayoḥ pracchannacārakeṣu

Compound pracchannacāraka -

Adverb -pracchannacārakam -pracchannacārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria