Declension table of ?pracchannacāraka

Deva

MasculineSingularDualPlural
Nominativepracchannacārakaḥ pracchannacārakau pracchannacārakāḥ
Vocativepracchannacāraka pracchannacārakau pracchannacārakāḥ
Accusativepracchannacārakam pracchannacārakau pracchannacārakān
Instrumentalpracchannacārakeṇa pracchannacārakābhyām pracchannacārakaiḥ pracchannacārakebhiḥ
Dativepracchannacārakāya pracchannacārakābhyām pracchannacārakebhyaḥ
Ablativepracchannacārakāt pracchannacārakābhyām pracchannacārakebhyaḥ
Genitivepracchannacārakasya pracchannacārakayoḥ pracchannacārakāṇām
Locativepracchannacārake pracchannacārakayoḥ pracchannacārakeṣu

Compound pracchannacāraka -

Adverb -pracchannacārakam -pracchannacārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria