Declension table of ?pracchadavāsas

Deva

NeuterSingularDualPlural
Nominativepracchadavāsaḥ pracchadavāsasī pracchadavāsāṃsi
Vocativepracchadavāsaḥ pracchadavāsasī pracchadavāsāṃsi
Accusativepracchadavāsaḥ pracchadavāsasī pracchadavāsāṃsi
Instrumentalpracchadavāsasā pracchadavāsobhyām pracchadavāsobhiḥ
Dativepracchadavāsase pracchadavāsobhyām pracchadavāsobhyaḥ
Ablativepracchadavāsasaḥ pracchadavāsobhyām pracchadavāsobhyaḥ
Genitivepracchadavāsasaḥ pracchadavāsasoḥ pracchadavāsasām
Locativepracchadavāsasi pracchadavāsasoḥ pracchadavāsaḥsu

Compound pracchadavāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria