Declension table of ?pracchāya

Deva

NeuterSingularDualPlural
Nominativepracchāyam pracchāye pracchāyāni
Vocativepracchāya pracchāye pracchāyāni
Accusativepracchāyam pracchāye pracchāyāni
Instrumentalpracchāyena pracchāyābhyām pracchāyaiḥ
Dativepracchāyāya pracchāyābhyām pracchāyebhyaḥ
Ablativepracchāyāt pracchāyābhyām pracchāyebhyaḥ
Genitivepracchāyasya pracchāyayoḥ pracchāyānām
Locativepracchāye pracchāyayoḥ pracchāyeṣu

Compound pracchāya -

Adverb -pracchāyam -pracchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria