Declension table of ?pracchādita

Deva

NeuterSingularDualPlural
Nominativepracchāditam pracchādite pracchāditāni
Vocativepracchādita pracchādite pracchāditāni
Accusativepracchāditam pracchādite pracchāditāni
Instrumentalpracchāditena pracchāditābhyām pracchāditaiḥ
Dativepracchāditāya pracchāditābhyām pracchāditebhyaḥ
Ablativepracchāditāt pracchāditābhyām pracchāditebhyaḥ
Genitivepracchāditasya pracchāditayoḥ pracchāditānām
Locativepracchādite pracchāditayoḥ pracchāditeṣu

Compound pracchādita -

Adverb -pracchāditam -pracchāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria