Declension table of ?pracchādanapaṭa

Deva

MasculineSingularDualPlural
Nominativepracchādanapaṭaḥ pracchādanapaṭau pracchādanapaṭāḥ
Vocativepracchādanapaṭa pracchādanapaṭau pracchādanapaṭāḥ
Accusativepracchādanapaṭam pracchādanapaṭau pracchādanapaṭān
Instrumentalpracchādanapaṭena pracchādanapaṭābhyām pracchādanapaṭaiḥ pracchādanapaṭebhiḥ
Dativepracchādanapaṭāya pracchādanapaṭābhyām pracchādanapaṭebhyaḥ
Ablativepracchādanapaṭāt pracchādanapaṭābhyām pracchādanapaṭebhyaḥ
Genitivepracchādanapaṭasya pracchādanapaṭayoḥ pracchādanapaṭānām
Locativepracchādanapaṭe pracchādanapaṭayoḥ pracchādanapaṭeṣu

Compound pracchādanapaṭa -

Adverb -pracchādanapaṭam -pracchādanapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria