Declension table of ?pracaritavya

Deva

NeuterSingularDualPlural
Nominativepracaritavyam pracaritavye pracaritavyāni
Vocativepracaritavya pracaritavye pracaritavyāni
Accusativepracaritavyam pracaritavye pracaritavyāni
Instrumentalpracaritavyena pracaritavyābhyām pracaritavyaiḥ
Dativepracaritavyāya pracaritavyābhyām pracaritavyebhyaḥ
Ablativepracaritavyāt pracaritavyābhyām pracaritavyebhyaḥ
Genitivepracaritavyasya pracaritavyayoḥ pracaritavyānām
Locativepracaritavye pracaritavyayoḥ pracaritavyeṣu

Compound pracaritavya -

Adverb -pracaritavyam -pracaritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria